B 68-8 Pañcadaśī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 68/8
Title: Pañcadaśī
Dimensions: 28.5 x 11.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6990
Remarks:
Reel No. B 68-8 Inventory No. 42545
Title Pañcadaśī and Padadīpikā
Remarks The Padadīpikā (also known as the Tātparyabodhinī) is a commentary on the Pañcadaśī.
Author Vidyāraṇya, Rāmakṛṣṇa
Subject Vedanta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.5 x 11.5 cm
Folios 34
Lines per Folio 12-15
Foliation figures one the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation paṃ. da. (somewhere no abbreviation)
Place of Deposit NAK
Accession No. 5/6990
Manuscript Features
The Pañcadaśī holds fifteen chapters. But, our MS contains five chapters.
Folio number 3 has been mentioned twice to the two successive folios.
The NGMPP catalogue card is not available and the NAK catalogue card is available for this reel number.
The text starts from the Tatvavivekaprakaraṇa and ends with the Mahāvākyaviveka.
The root text is written in the middle of folios, and the commentary above and below it.
Excerpts
«Beginning of the root text:»
śrīgurave namaḥ
namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane ||
savilāsamahāmohagrāhagrāsaikakarmaṇe || 1 || || (fol. 1v7)
«Beginning of the commentary:»
śrīmahāgaṇapataye namaḥ || ||
natvā śrībhāratītīrthavidyāraṇyamunīśvarau |
pratyaktattvavivekasya kriyate padadīpikā |
prāripsitasya graṃthasyāvighnena parisamāptipracayagamanābhyāṃ śiṣṭācārapariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalāca⁅raṇaṃ svenānu⁆ ṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti, arthād viṣayaprayojane sūcayati nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagadānaṃ⁅da⁆karaḥ paramātmā | eṣa hy evānaṃdayatīti śruteḥ | ānandaḥ niratiśayapremāspadatvena paramānandarūpaḥ pratyagātmā | śaṃkaraś cāsāv ānandaś ceti śaṃkarānaṃdaḥ pratyagabhinnaḥ paramātmā sa eva guruḥ (fol. 1v1–5)
«End of the root text:»
śrotur dehendriyātītaṃ vastv atra tvaṃpareritam |
ekatā grāhyate ʼsīti tadaikam anubhūyatām 6
svaprakāśāparokṣatvam ayam ity uktito matam
ahaṃkārādidehāṃtāt pratyagātmeti gīyate 7
dṛśyamānasya sarvasya jagatas tattvam īryate |
brahmaśabdena tad brahma svaprakāśātmarūpakam 8 (fol. 33r6–8)
«End of the commentary:»
brāhmaṇātvādiṣv api brahmaśabdasya prayogadarśanāt tadvyāvarttanāyātra vivakṣitam artham āha | dṛśyamānasyeti | dṛśyatvena mithyābhūtasya sarvasyākāśāder jagatas tattvam ādhiṣṭhānatayā tadbādhāvadhitvena ca pāramārthikaṃ saccidānaṃdala⟪ṃ⟫kṣaṇaṃ yadrūpam asti tad brahmaśabdeneryyate kathyata ity arthaḥ | vākyārtham āha | tad brahmeti | yad uktalakṣaṇaṃ brahmaprakāśātmakarūpaṃ svarūpaṃ yasya tat svaprakāśātmakarūpakaṃ sa evety arthaḥ 8 | | | (fol. 33r15–33v2)
«Colophon of the root text:»
iti śrīpaṃcadaśyāṃ mahāvākyavivekaḥ samāptaḥ 5 (fol. 33r9)
«Colophon of the commentary:»
iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitā mahāvākyavivekavyākhyā samāptā || 5 || || (fol. 33v2–3)
Microfilm Details
Reel No. B 68/8
Date of Filming none
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-08-2008
Bibliography