B 68-8 Pañcadaśī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 68/8
Title: Pañcadaśī
Dimensions: 28.5 x 11.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6990
Remarks:


Reel No. B 68-8 Inventory No. 42545

Title Pañcadaśī and Padadīpikā

Remarks The Padadīpikā (also known as the Tātparyabodhinī) is a commentary on the Pañcadaśī.

Author Vidyāraṇya, Rāmakṛṣṇa

Subject Vedanta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 11.5 cm

Folios 34

Lines per Folio 12-15

Foliation figures one the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation paṃ. da. (somewhere no abbreviation)

Place of Deposit NAK

Accession No. 5/6990

Manuscript Features

The Pañcadaśī holds fifteen chapters. But, our MS contains five chapters.

Folio number 3 has been mentioned twice to the two successive folios.

The NGMPP catalogue card is not available and the NAK catalogue card is available for this reel number.

The text starts from the Tatvavivekaprakaraṇa and ends with the Mahāvākyaviveka.

The root text is written in the middle of folios, and the commentary above and below it.

Excerpts

«Beginning of the root text:»

śrīgurave namaḥ

namaḥ śrīśaṃkarānaṃdagurupādāmbujanmane ||

savilāsamahāmohagrāhagrāsaikakarmaṇe || 1 ||   || (fol. 1v7)

«Beginning of the commentary:»

śrīmahāgaṇapataye namaḥ ||    ||

natvā śrībhāratītīrthavidyāraṇyamunīśvarau |

pratyaktattvavivekasya kriyate padadīpikā |

prāripsitasya graṃthasyāvighnena parisamāptipracayagamanābhyāṃ śiṣṭācārapariprāptam iṣṭadevatāgurunamaskāralakṣaṇaṃ maṃgalāca⁅raṇaṃ svenānu⁆ ṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti, arthād viṣayaprayojane sūcayati nama iti śaṃ sukhaṃ karotīti śaṃkaraḥ sakalajagadānaṃ⁅da⁆karaḥ paramātmā | eṣa hy evānaṃdayatīti śruteḥ | ānandaḥ niratiśayapremāspadatvena paramānandarūpaḥ pratyagātmā | śaṃkaraś cāsāv ānandaś ceti śaṃkarānaṃdaḥ pratyagabhinnaḥ paramātmā sa eva guruḥ (fol. 1v1–5)

«End of the root text:»

śrotur dehendriyātītaṃ vastv atra tvaṃpareritam |

ekatā grāhyate ʼsīti tadaikam anubhūyatām 6

svaprakāśāparokṣatvam ayam ity uktito matam

ahaṃkārādidehāṃtāt pratyagātmeti gīyate 7

dṛśyamānasya sarvasya jagatas tattvam īryate |

brahmaśabdena tad brahma svaprakāśātmarūpakam 8 (fol. 33r6–8)

«End of the commentary:»

brāhmaṇātvādiṣv api brahmaśabdasya prayogadarśanāt tadvyāvarttanāyātra vivakṣitam artham āha | dṛśyamānasyeti | dṛśyatvena mithyābhūtasya sarvasyākāśāder jagatas tattvam ādhiṣṭhānatayā tadbādhāvadhitvena ca pāramārthikaṃ saccidānaṃdala⟪ṃ⟫kṣaṇaṃ yadrūpam asti tad brahmaśabdeneryyate kathyata ity arthaḥ | vākyārtham āha | tad brahmeti | yad uktalakṣaṇaṃ brahmaprakāśātmakarūpaṃ svarūpaṃ yasya tat svaprakāśātmakarūpakaṃ sa evety arthaḥ 8 | | | (fol. 33r15–33v2)

«Colophon of the root text:»

iti śrīpaṃcadaśyāṃ mahāvākyavivekaḥ samāptaḥ 5 (fol. 33r9)

«Colophon of the commentary:»

iti śrīmatparamahaṃsaparivrājakācāryaśrībhāratītīrthavidyāraṇyamunivaryakiṃkareṇa rāmakṛṣṇākhyaviduṣā viracitā mahāvākyavivekavyākhyā samāptā || 5 || || (fol. 33v2–3)

Microfilm Details

Reel No. B 68/8

Date of Filming none

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-08-2008

Bibliography